B 172-17 Gṛhapratiṣṭhāvidhi
Manuscript culture infobox
Filmed in: B 172/17
Title: Gṛhapratiṣṭhāvidhi
Dimensions: 21 x 8.5 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/258
Remarks:
Reel No. B 172/17
Inventory No. 40529
Title Gṛhapratiṣṭhāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit and Newari
Manuscript Details
Script Newari
Material thyasaphu
State incomplete
Size 21 x 8.5 cm
Binding Hole(s)
Folios 57
Lines per Page 6
Foliation
Scribe
Date of Copying NS 868
Place of Deposit NAK
Accession No. 2-258
Manuscript Features
Excerpts
Beginning
svaśaktisahitāya, sāṅgāya, sagaṇaparivārāya, mahāmaṃsapriye, nararudhirapriye, nararudhirapānaye, netraghūrṇṇitalocanāya, sarvvamārīprabhaṃjanakarāya, nā(2)nāgṛhe utpātasāntiṃ ku[[ru]] 2 idaṃ mayā valiṃ gṛhna 2, yathopanītaṃ gṛhna 2 turu 2 muru, 2 la 2, kha 2 khāhi 2, gṛhopaśāṃtyarthaṃ huṃ 3 phaṭ 2 hṛīṃ śrīṃ sarvvāpadravaśāṃti(3) kuru 2, rakṣa 2, kṣamasvāparādhaṃ svāhā || iti tridaseśvara bali || || (exp. 3t1–3)
Middle
❖ samvat 868 bhādrapadaśuklapūrṇṇimākuhnu saṃpurṇṇa yāṅā, liṣitaṃ karmmā(2)cāryya viṣṇusiṃhena || ۞ ||
oṃ hrūṃ crūṃ phrūṃ namaḥ svāhā ||
vā 9 akṣataṃ vā puṣpaṃ (3) vā, japet, paśumastake dhāryyate, paśukaṃpana mantraḥ || || (exp. 8b1–3)
iti śāntibali samāptaḥ ||
dvātriṃśamaṃtraṃ paṭheta ||
dyutriśayognibhyā baliṃ gṛhna 2 svāhā ||
iti (7) vatīsi baliḥ || ||
samvat 881 ākhāḍhaśukla 2 kṛṣṇasiṃhācāryyaṇa coyā juro || śubhaṃ bhavatu || (exp. 26b6–7)
śubha ||
samvat 881 pau śuddhi 4 śanaiścaravākuhnu sānti yāṅā, tiśūlalibīṃ |
balilohaṃnise(5) nāsālacuka ākhālacukatvaṃ hiphuti coṅāyā sahasrāhutiyajña, karmmabalisa dugu hmaṃ 1 triśūla(6)sa haṃsa hmaṃ 1 bali lohapujā
śrī 3 talejuske matapūjā yāṅā, rā[[jā]] śrī 2 jayaprakāśa, upādhyā śrīde(7)vānanda, ācāryya mohanabhā || (exp. 28b4–7)
❖ samvat 884 āṣāḍhaśukladvādaśī aṃgāravārakuhnu, hnulachesa, sānti yāṅā, homa sahasrāhuti(2) karmmabali, deśabali biyā dugu hmaṃ 1 balisa
haṃsa hmaṃ 1 śrī 3 bhagavatiske pūjā, vākya jayamānnasya (3) gṛhe valmīkāyātādi nānopadravasāṃtyarthaṃ ||
rājā śrī 2 jayaprakāśa upādhyā śrīvidyānanda ācā(4)ryya viṣṇusiṃha || (exp. 29b1–4)
End
❖ samva 886 phālguṇaśukla cauthi bṛhaspativāra thvakuhnu śṛī 3 golasa gorakṣapādukā hilā, kopujā, lohagajuli(2) chāyā, karmmabalisa phasi hmaṃ
1 bhairavaske haṃsa hmaṃ 1 chochalabachalā jayevāgīśvasa, paśupati vāśuki(3)sa pūjā yāṅā || (4)
❖ samvat 886 phāguṇaśukla ekādaśī thvakuhnu śrīpaśupatiske mākalana, deva thila dhaka, sānti yāka, sahasrā(5)huti yajña karmmabali deśabali
biyā chochalasa dugu hmaṃ 1 guhyeśvarī, bachalā, jayevāgīśvarī, haṃsa hmaṃ 3 (6) kuhmalabhujā biyā haṃ 1 mālakva anaṃ yāṅā, rājā śrī 2
jayaprakāśa, upādhyā śrīvidyānanda bhāju, ācāryya viṣṇusiṃha || (exp. 58t1–6)
Microfilm Details
Reel No. B 172/17
Date of Filming 30-12-1971
Exposures 59
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by KT/RS
Date 23-07-2013