B 172-17 Gṛhapratiṣṭhāvidhi

Manuscript culture infobox

Filmed in: B 172/17
Title: Gṛhapratiṣṭhāvidhi
Dimensions: 21 x 8.5 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/258
Remarks:

Reel No. B 172/17

Inventory No. 40529

Title Gṛhapratiṣṭhāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit and Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 21 x 8.5 cm

Binding Hole(s)

Folios 57

Lines per Page 6

Foliation

Scribe

Date of Copying NS 868

Place of Deposit NAK

Accession No. 2-258

Manuscript Features

Excerpts

Beginning

svaśaktisahitāya, sāṅgāya, sagaṇaparivārāya, mahāmaṃsapriye, nararudhirapriye, nararudhirapānaye, netraghūrṇṇitalocanāya, sarvvamārīprabhaṃjanakarāya, nā(2)nāgṛhe utpātasāntiṃ ku[[ru]] 2 idaṃ mayā valiṃ gṛhna 2, yathopanītaṃ gṛhna 2 turu 2 muru, 2 la 2, kha 2 khāhi 2, gṛhopaśāṃtyarthaṃ huṃ 3 phaṭ 2 hṛīṃ śrīṃ sarvvāpadravaśāṃti(3) kuru 2, rakṣa 2, kṣamasvāparādhaṃ svāhā || iti tridaseśvara bali || || (exp. 3t1–3)


Middle

❖ samvat 868 bhādrapadaśuklapūrṇṇimākuhnu saṃpurṇṇa yāṅā, liṣitaṃ karmmā(2)cāryya viṣṇusiṃhena || ۞ ||

oṃ hrūṃ crūṃ phrūṃ namaḥ svāhā ||

vā 9 akṣataṃ vā puṣpaṃ (3) vā, japet, paśumastake dhāryyate, paśukaṃpana mantraḥ || || (exp. 8b1–3)


iti śāntibali samāptaḥ ||

dvātriṃśamaṃtraṃ paṭheta ||

dyutriśayognibhyā baliṃ gṛhna 2 svāhā ||

iti (7) vatīsi baliḥ || ||

samvat 881 ākhāḍhaśukla 2 kṛṣṇasiṃhācāryyaṇa coyā juro || śubhaṃ bhavatu || (exp. 26b6–7)


śubha ||

samvat 881 pau śuddhi 4 śanaiścaravākuhnu sānti yāṅā, tiśūlalibīṃ |

balilohaṃnise(5) nāsālacuka ākhālacukatvaṃ hiphuti coṅāyā sahasrāhutiyajña, karmmabalisa dugu hmaṃ 1 triśūla(6)sa haṃsa hmaṃ 1 bali lohapujā

śrī 3 talejuske matapūjā yāṅā, rā[[jā]] śrī 2 jayaprakāśa, upādhyā śrīde(7)vānanda, ācāryya mohanabhā || (exp. 28b4–7)


❖ samvat 884 āṣāḍhaśukladvādaśī aṃgāravārakuhnu, hnulachesa, sānti yāṅā, homa sahasrāhuti(2) karmmabali, deśabali biyā dugu hmaṃ 1 balisa

haṃsa hmaṃ 1 śrī 3 bhagavatiske pūjā, vākya jayamānnasya (3) gṛhe valmīkāyātādi nānopadravasāṃtyarthaṃ ||

rājā śrī 2 jayaprakāśa upādhyā śrīvidyānanda ācā(4)ryya viṣṇusiṃha || (exp. 29b1–4)


End

❖ samva 886 phālguṇaśukla cauthi bṛhaspativāra thvakuhnu śṛī 3 golasa gorakṣapādukā hilā, kopujā, lohagajuli(2) chāyā, karmmabalisa phasi hmaṃ

1 bhairavaske haṃsa hmaṃ 1 chochalabachalā jayevāgīśvasa, paśupati vāśuki(3)sa pūjā yāṅā || (4)

❖ samvat 886 phāguṇaśukla ekādaśī thvakuhnu śrīpaśupatiske mākalana, deva thila dhaka, sānti yāka, sahasrā(5)huti yajña karmmabali deśabali

biyā chochalasa dugu hmaṃ 1 guhyeśvarī, bachalā, jayevāgīśvarī, haṃsa hmaṃ 3 (6) kuhmalabhujā biyā haṃ 1 mālakva anaṃ yāṅā, rājā śrī 2

jayaprakāśa, upādhyā śrīvidyānanda bhāju, ācāryya viṣṇusiṃha || (exp. 58t1–6)


Microfilm Details

Reel No. B 172/17

Date of Filming 30-12-1971

Exposures 59

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 23-07-2013